A 192-6 Śyāmārahasya

Template:IP

Manuscript culture infobox

Filmed in: A 192/6
Title: Śyāmārahasya
Dimensions: 29 x 12.5 cm x 153 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/1443
Remarks:


Reel No. A 192/6

Inventory No. 74773

Title Śyāmārahasyatantra

Remarks

Author Pūrṇānaṃda Paramahaṃsa

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State

Size

Binding Hole

Folios

Lines per Folio

Foliation

Scribe Vīśvānaṃda

Date of Copying Śailāgnidhanage śāke

Place of Deposit NAK

Accession No. 5/1443

Manuscript Features

Excerpts

Beginning

śrīgurūgaṇeśāya namaḥ ||    ||

devīṃ dānavadaityadarpanivahān unmūlayaṃti (!) śivāṃ
vrahmānaṃdamaheśaamaulimaṇībhiḥ saṃśbhitāṃghridvayāṃ ||
natvā śrīgurūpādapadmaparamāmodāmṛtāplāvitaḥ
pūrṇānaṃdasudhīs tanoti vimalāṃ śyāmārahasyābhidhāṃ || 1 ||

svataṃtraṃ vīrataṃtraṃ ca taṃtraṃ phetkariṇīṃ tathā ||
kālikākulasarvaṃ kālītaṃtraṃ ca yāmalaṃ || (fol. 1v1–3)

End

udyac caturmukhaad utkavitāpravāhāṃ
nīlāṃ bhajāmi hṛdayena sarasvatīṃ tāṃ ||

lakṣam ekaṃ japed dhi yām daśāṃśam asitotpalai (!) ||
niyataṃ ca mahāvidyāṃ jījādyāṃ parikalpayet ||

dhyānapūjā puraścaryā sarvaṃ nīlasamaṃ bhavet ||

aiṃ hlīṃ śrīṃ hlāṃ hlauṃ vada vada vāgvādinīnīṃ nīṃ nīlaṃ sarasvati aiṃ aiṃ aiṃ kāṃ hi kāṃ hi kalavīṃ svāhā ||    || iti maṃtroddhāraḥ || (fol. 153r1–3)

Colophon

iti śrīpūrṇānaṃdaparamahaṃsena viracite śyāmārahasye dvāviṃśatitamaḥ paricchedaḥ samāptaḥ || śubham astu ||    || ○ ||

śailāgnighanage śāke taiṣe māse site dale ||
saptamyāṃ ravivare ca viśvānaṃdoʼ likhaj jinaḥ || 1 ||    || śubham || (fol. 153r3–5)

Microfilm Details

Reel No. A 192/6

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 00-00-2005