A 192-6 Śyāmārahasya
Manuscript culture infobox
Filmed in: A 192/6
Title: Śyāmārahasya
Dimensions: 29 x 12.5 cm x 153 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/1443
Remarks:
Reel No. A 192/6
Inventory No. 74773
Title Śyāmārahasyatantra
Remarks
Author Pūrṇānaṃda Paramahaṃsa
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State
Size
Binding Hole
Folios
Lines per Folio
Foliation
Scribe Vīśvānaṃda
Date of Copying Śailāgnidhanage śāke
Place of Deposit NAK
Accession No. 5/1443
Manuscript Features
Excerpts
Beginning
śrīgurūgaṇeśāya namaḥ || ||
devīṃ dānavadaityadarpanivahān unmūlayaṃti (!) śivāṃ
vrahmānaṃdamaheśaamaulimaṇībhiḥ saṃśbhitāṃghridvayāṃ ||
natvā śrīgurūpādapadmaparamāmodāmṛtāplāvitaḥ
pūrṇānaṃdasudhīs tanoti vimalāṃ śyāmārahasyābhidhāṃ || 1 ||
svataṃtraṃ vīrataṃtraṃ ca taṃtraṃ phetkariṇīṃ tathā ||
kālikākulasarvaṃ kālītaṃtraṃ ca yāmalaṃ || (fol. 1v1–3)
End
udyac caturmukhaad utkavitāpravāhāṃ
nīlāṃ bhajāmi hṛdayena sarasvatīṃ tāṃ ||
lakṣam ekaṃ japed dhi yām daśāṃśam asitotpalai (!) ||
niyataṃ ca mahāvidyāṃ jījādyāṃ parikalpayet ||
dhyānapūjā puraścaryā sarvaṃ nīlasamaṃ bhavet ||
aiṃ hlīṃ śrīṃ hlāṃ hlauṃ vada vada vāgvādinīnīṃ nīṃ nīlaṃ sarasvati aiṃ aiṃ aiṃ kāṃ hi kāṃ hi kalavīṃ svāhā || || iti maṃtroddhāraḥ || (fol. 153r1–3)
Colophon
iti śrīpūrṇānaṃdaparamahaṃsena viracite śyāmārahasye dvāviṃśatitamaḥ paricchedaḥ samāptaḥ || śubham astu || || ○ ||
śailāgnighanage śāke taiṣe māse site dale ||
saptamyāṃ ravivare ca viśvānaṃdoʼ likhaj jinaḥ || 1 || || śubham || (fol. 153r3–5)
Microfilm Details
Reel No. A 192/6
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by SG
Date 00-00-2005